वांछित मन्त्र चुनें
आर्चिक को चुनें

भू꣢रि꣣ हि꣢ ते꣣ स꣡व꣢ना꣣ मा꣡नु꣢षेषु꣣ भू꣡रि꣢ मनी꣣षी꣡ ह꣢वते꣣ त्वा꣢मित् । मा꣢꣫रे अ꣣स्म꣡न्म꣢घव꣣ञ्ज्यो꣡क्कः꣢ ॥१८००॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् । मारे अस्मन्मघवञ्ज्योक्कः ॥१८००॥

मन्त्र उच्चारण
पद पाठ

भू꣡रि꣢꣯ । हि । ते꣢ । स꣡व꣢꣯ना । मा꣡नु꣢꣯षेषु । भू꣡रि꣢꣯ । म꣣नीषी꣢ । ह꣣वते । त्वा꣢म् । इत् । मा । आ꣣रे꣢ । अ꣢स्म꣢त् । म꣣घवन् । ज्यो꣢क् । क꣣रि꣡ति꣢ ॥१८००॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1800 | (कौथोम) 9 » 1 » 13 » 3 | (रानायाणीय) 20 » 3 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

हे इन्द्र जगदीश ! (मानुषेषु) मनुष्यों में (ते) आपके (सवना) आनन्द-प्रदान (भूरि हि) बहुत हैं। (मनीषी) मनस्वी जन (त्वाम् इत्) आपको ही (भूरि) बहुत-बहुत (हवते) पुकारता है। हे (मघवन्) धनों के अधीश्वर ! आप स्वयं को (अस्मत्) हमसे (ज्योक्) देर तक (आरे) दूर (मा कः) मत रखो ॥३॥

भावार्थभाषाः -

उपास्य और उपासक की समीपता से ही उपासना सफल होती है ॥३॥ इस खण्ड में जीवात्मा, परमात्मा, आचार्य, धनदान तथा उपास्य-उपासक के विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ बीसवें अध्याय में तृतीय खण्ड समाप्त।

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि स एव विषय उच्यते।

पदार्थान्वयभाषाः -

हे इन्द्र जगदीश ! (मानुषेषु) मनुष्येषु (ते) तव (सवना) सवनानि आनन्दप्रदानानि (भूरि हि) भूरीणि खलु वर्तन्ते। (मनीषी) मनस्वी जनः (त्वाम् इत्) त्वामेव (भूरि) बहु (हवते) आह्वयति। हे (मघवन्) धनाधिप ! त्वम् स्वात्मानम् (अस्मत्) अस्माकं सकाशात् (ज्योक्) चिरम् (आरे) दूरे (मा कः) मा कार्षीः। [करोतेर्लुङि ‘मन्त्रे घसह्वर०’ अ० २।४।८० इति च्लेर्लुक्] ॥३॥२

भावार्थभाषाः -

उपास्योपासकयोः सामीप्येनैवोपासना फलवती जायते ॥३॥ अस्मिन् खण्डे जीवात्मनः परमात्मन आचार्यस्य धनदानस्योपास्योपासकयोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्विज्ञेया ॥